A 406-11 Jyotirnirbandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 406/11
Title: Jyotirnirbandha
Dimensions: 31.4 x 15 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/722
Remarks:
Reel No. A 406-11 Inventory No. 24945
Title Jyotirnibandha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31.0 x 15.0 cm
Folios 13–14
Lines per Folio figures on the verso, in the upper left-hand margin under the marginal title jyo.rni. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/722
Manuscript Features
Excerpts
Beginning
[śrīgaṇeśāya namaḥ | |
vedādyaṃ pāṃtam arddhendubhālayugvīṃdu tat punaḥ |
māyanatyatamaṃgārṇamanuṃ yasya namāmi naḥ | 1 | (!)
abhīṣṭaphalado devaḥ sarvajñaḥ parameśvaraḥ |
ādadhātu gaṇādhyakṣaḥ sthirti (!) manasi naḥ sadā | 2 | (!)
tithyādikā bhāvaya vaḥ svarūpāṃ
jagatprasūtyādikahetubhūtāṃ |
kālatrayajñānavidhāyinīṃ tāṃ
vaṃde ham ādyām iha śāstradevīṃ | 3 ||
nāradaḥ |
brahmācāryo vaśiṣṭotrir (!) manuḥ paulastyaromaśau (!) |
marīcir aṃgirā vyāso nāradaḥ śaunako bhṛguḥ | ](fol. 1v1–4) <ref name="ftn1">readings from NAK, not available in reel</ref>
-le vyādhibhītiś corārdyanāśanaṃ (!) || 15 ||
varāhaḥ
daṃḍe nareṃdramṛtyur
vyādhibhayaṃ syāt kabandhasaṃsthāne |
dvāṃkṣe ca taskarabha(2)yaṃ
durbhikṣaṃ ṅīlakerkasthe | 16 |(fol. 4r1–2)
End
caṃdrārkau maṃdaraśmī grahagaṇagasahitau vāṃti vātāḥ pracaṃḍāś
cakrākāraṃ samastaṃ bhramati kugadidaṃ mīnage sūryasūtau | 7 |
pṛthak phalā(6)ni varāheṇoktāni |
turagaturagopacārakakavivaidyāmātyahārke jośvigataḥ |
yāmye narttakavādakageyajñakṣudranaikṛtihā | 8 | (fol. 11v5–6)
«Sub-colophon:»
iti jyotirnibadhe (!) gurucāraḥ (!) || (fol. 9v6)
Microfilm Details
Reel No. A 406/11
Date of Filming 25-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 08-03-2007
Bibliography
<references/>