A 406-11 Jyotirnirbandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 406/11
Title: Jyotirnirbandha
Dimensions: 31.4 x 15 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/722
Remarks:


Reel No. A 406-11 Inventory No. 24945

Title Jyotirnibandha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 15.0 cm

Folios 13–14

Lines per Folio figures on the verso, in the upper left-hand margin under the marginal title jyo.rni. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/722

Manuscript Features

Excerpts

Beginning

[śrīgaṇeśāya namaḥ | |

vedādyaṃ pāṃtam arddhendubhālayugvīṃdu tat punaḥ |

māyanatyatamaṃgārṇamanuṃ yasya namāmi naḥ | 1 | (!)

abhīṣṭaphalado devaḥ sarvajñaḥ parameśvaraḥ |

ādadhātu gaṇādhyakṣaḥ sthirti (!) manasi naḥ sadā | 2 | (!)

tithyādikā bhāvaya vaḥ svarūpāṃ

jagatprasūtyādikahetubhūtāṃ |

kālatrayajñānavidhāyinīṃ tāṃ

vaṃde ham ādyām iha śāstradevīṃ | 3 ||

nāradaḥ |

brahmācāryo vaśiṣṭotrir (!) manuḥ paulastyaromaśau (!) |

marīcir aṃgirā vyāso nāradaḥ śaunako bhṛguḥ | ](fol. 1v1–4) <ref name="ftn1">readings from NAK, not available in reel</ref>

-le vyādhibhītiś corārdyanāśanaṃ (!) || 15 ||

varāhaḥ

daṃḍe nareṃdramṛtyur

vyādhibhayaṃ syāt kabandhasaṃsthāne |

dvāṃkṣe ca taskarabha(2)yaṃ

durbhikṣaṃ ṅīlakerkasthe | 16 |(fol. 4r1–2)

End

caṃdrārkau maṃdaraśmī grahagaṇagasahitau vāṃti vātāḥ pracaṃḍāś

cakrākāraṃ samastaṃ bhramati kugadidaṃ mīnage sūryasūtau | 7 |

pṛthak phalā(6)ni varāheṇoktāni |

turagaturagopacārakakavivaidyāmātyahārke jośvigataḥ |

yāmye narttakavādakageyajñakṣudranaikṛtihā | 8 | (fol. 11v5–6)

«Sub-colophon:»

iti jyotirnibadhe (!) gurucāraḥ (!) || (fol. 9v6)

Microfilm Details

Reel No. A 406/11

Date of Filming 25-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-03-2007

Bibliography


<references/>